Śrīkoṣa
Chapter 22

Verse 22.40

दृढायुश्चेध्मवाहश्च मङ्गलं प्रदिशन्तु नः।
दृषद्गुह्यमहद्गुह्यपरिव्राजास्तथैव च॥ 22.40 ॥