Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.40
Previous
Next
Original
दृढायुश्चेध्मवाहश्च मङ्गलं प्रदिशन्तु नः।
दृषद्गुह्यमहद्गुह्यपरिव्राजास्तथैव च॥ 22.40 ॥
Previous Verse
Next Verse