Śrīkoṣa
Chapter 22

Verse 22.44

और्वशेयश्च शक्तिश्च तथा चैव पराशरः।
सप्तैते दिव्यमुनयो मङ्गलं प्रदिशन्तु नः॥ 22.44 ॥