Śrīkoṣa
Chapter 22

Verse 22.59

वीरभद्र! नमस्तेऽस्तु नमो विघ्नेस्वराय च।
ब्राह्म्यादिभ्यश्च सप्तभ्यो मातृभ्यो वै नमो नमः॥ 22.59 ॥