Śrīkoṣa
Chapter 22

Verse 22.63

इत्याघोष्य बहिर्दिक्षु गणैरष्टविधैः सह।
कुमुदादिबलिं दत्त्वा बलिपीठे बलिं हरेत्॥ 22.63 ॥