Śrīkoṣa
Chapter 22

Verse 22.65

गृह्णन्तु बलिमेतं तु बाह्यस्था विहगाननाः।
ये क्रूरो येऽल्पसत्वाश्च भूतप्रेतनिशाचराः॥ 22.65 ॥