Śrīkoṣa
Chapter 22

Verse 22.66

वेतालाश्चैव मातङ्गा हीनाहीनाश्च ये गणाः।
सर्वेषामेव तेषां च हरामि बलिमुत्तमम्॥ 22.66 ॥