Śrīkoṣa
Chapter 22

Verse 22.67

सर्वेभ्यश्चैव भूतेभ्यः सगणेभ्यो नमो नमः।
त्रिः प्रदक्षिणमावृत्त्य बलिना तोषयेद् गणान्॥ 22.67 ॥