Śrīkoṣa
Chapter 22

Verse 22.74

तण्डुलैश्च कुशैः पुष्पैः प्रोक्ष्यास्त्रेण समाहितः।
मूलेन विन्यसेत् पात्रं प्रवणेन स्पृशेत् ततः॥ 22.74 ॥