Śrīkoṣa
Chapter 22

Verse 22.76

हुत्वाऽन्नं मूलमन्त्रेण प्रणवेनाज्यमेव च।
अष्टोत्तरशतं वाऽपि संहस्रं वा यथाक्रमम्॥ 22.76 ॥