Śrīkoṣa
Chapter 22

Verse 22.77

हविश्शेषं ततः पश्चाद् बलिपात्रे तु निक्षिपेत्।
तत् कृत्वा पूर्ववत् प्रोक्ष्य मूलेनावाहनं भवेत्॥ 22.77 ॥