Śrīkoṣa
Chapter 3

Verse 3.80

क्षणभङ्गि जगत् सर्वं विद्ध्येतत् सचराचरम्।
तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम्॥ 3.80 ॥