Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.80
Previous
Next
Original
पुण्याहं वाचयित्वा च ब्राह्मणैः स्वस्ति वाचयेत्।
नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः॥ 22.80 ॥
Previous Verse
Next Verse