Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.2
Previous
Next
Original
विधिवत् स्थापिते देवे यथान्यायं प्रपूजयेत्।
कर्तव्या विश्वदेवार्चा वृद्ध्यर्थं सर्वदाऽपि वा॥ 23.2 ॥
Previous Verse
Next Verse