Śrīkoṣa
Chapter 23

Verse 23.3

मध्ये साङ्गं यजेद् विष्णुं दिग्विदिक्षु ततः सुरान्।
पूर्वादौ पुरुषं सत्यमच्युतं चानिरूद्धकम्॥ 23.3 ॥