Śrīkoṣa
Chapter 23

Verse 23.9

इन्द्रो यमश्च वरुणः सोमोऽग्निर्निर्ऋतिस्तथा।
वायुरीशान इत्यष्टौ लोकपालास्तु तद्बहिः॥ 23.9 ॥