Śrīkoṣa
Chapter 23

Verse 23.10

आदित्या विश्वदेवाश्च मरुतो विघ्ननायकाः।
स्कन्दो रुद्राश्च वसवश्चाश्विनौ च भृशादिषु॥ 23.10 ॥