Śrīkoṣa
Chapter 23

Verse 23.12

विद्याधराश्च सिद्धाश्च पूज्याः सर्वे स्वनामभिः।
ततोऽप्सरोलोकमातृकूष्माण्डाश्च पिशाचकाः॥ 23.12 ॥