Śrīkoṣa
Chapter 23

Verse 23.14

गृहगोपुरमध्येऽर्च्यो ध्वजोऽश्वस्तद्भृशान्तरे।
रथो गृहेन्द्रमध्ये स्यात् पर्जन्येन्द्रे खगेश्वरः॥ 23.14 ॥