Śrīkoṣa
Chapter 23

Verse 23.18

बलश्चातिबलश्चोभौ पीठेऽर्च्यौ बलिरक्षकौ।
विकटश्च विरूपाक्षः पूर्वगोपुरपालकौ॥ 23.18 ॥