Śrīkoṣa
Chapter 23

Verse 23.24

रेवन्तः क्षेत्रपालाश्च ते पूज्यास्तत्र तत्र वै।
स्थितासीने चतुष्षष्टिः सुप्ते तेऽशीतिरेकिनी॥ 23.24 ॥