Śrīkoṣa
Chapter 23

Verse 23.26

दक्षिणे नन्दनं द्वाःस्थं चतुर्बाहुं गदाधरम्।
तथैव कुमुदं कुर्याद् वामे पट्टसपाशिनम्॥ 23.26 ॥