Śrīkoṣa
Chapter 23

Verse 23.36

गन्धर्वभृङ्गयोश्चैव द्वाः स्थसुग्रीवयोस्तथा।
श्वासशोषणयोर्नागमुख्ययोर्दित्यृकाख्ययोः॥ 23.36 ॥