Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.36
Previous
Next
Original
गन्धर्वभृङ्गयोश्चैव द्वाः स्थसुग्रीवयोस्तथा।
श्वासशोषणयोर्नागमुख्ययोर्दित्यृकाख्ययोः॥ 23.36 ॥
Previous Verse
Next Verse