Śrīkoṣa
Chapter 23

Verse 23.39

कूष्माण्डास्तु मृगे द्वार्स्थे पिशाचाः शोषणेऽहयः।
मुख्ये तु किन्नराः सर्पा व्याधयस्त्वर्गले शिवे॥ 23.39 ॥