Śrīkoṣa
Chapter 23

Verse 23.40

सत्ये रङ्गं जलस्थानं पर्जन्ये कारयेद् बुधः।
चरकस्य विदारस्य पूतनस्य च रक्षसः॥ 23.40 ॥