Śrīkoṣa
Chapter 23

Verse 23.44

तथा पुरप्रसादान्तः स्थितः स्यान्मण्डपाधिपः।
भल्लाटसङ्गमे चैव भाण्डागारं प्रकल्पयेत्॥ 23.44 ॥