Śrīkoṣa
Chapter 23

Verse 23.52

सुभद्रस्य सुबाहोश्च विजयस्य बलस्य च।
कुमुदस्य मुनेश्चैव विष्वक्सेनस्य चालयाः॥ 23.52 ॥