Śrīkoṣa
Chapter 23

Verse 23.58

बहिः प्राकारकोणस्थाः कर्तव्या रक्षसां गृहाः।
गोपुरादि च कर्तव्यं बलिपीठान्वितं तथा॥ 23.58 ॥