Śrīkoṣa
Chapter 23

Verse 23.60

शङ्खचक्रगदाखड्गमुसलं हलमेव च।
चापोऽङ्कुशं स्रगेतेषामालयाश्चात्र कीर्तिताः॥ 23.60 ॥