Śrīkoṣa
Chapter 23

Verse 23.65

अन्योन्यपृष्ठसंस्थे च राजराष्ट्रादिनाशने।
नानुपृष्ठं तथा कुर्यात् कृते चान्यो निषिच्यते॥ 23.65 ॥