Śrīkoṣa
Chapter 3

Verse 3.88

यतो जाताऽखिला सृष्टिरियं को वेद तत् परम्।
अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः॥ 3.88 ॥