Śrīkoṣa
Chapter 23

Verse 23.74

यत्र नीचे स्थितो विष्णुरुच्चैरन्याश्च देवताः।
विनश्येदचिरादेव तत् स्थानं राष्ट्रमेव वा॥ 23.74 ॥