Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.74
Previous
Next
Original
यत्र नीचे स्थितो विष्णुरुच्चैरन्याश्च देवताः।
विनश्येदचिरादेव तत् स्थानं राष्ट्रमेव वा॥ 23.74 ॥
Previous Verse
Next Verse