Śrīkoṣa
Chapter 23

Verse 23.81

एवं क्रमेण यो विष्णुमर्चयेद् भक्तिसंयुतः।
स भोगानीप्सितान् भुक्त्वा विष्णोर्याति सलोकताम्॥ 23.81 ॥