Śrīkoṣa
Chapter 24

Verse 24.3

देहं देही यथा जीर्णं त्यक्त्वा देहान्तरं व्रजेत्।
त्यक्त्वा जीर्णं तथा बिम्बं देवोऽपि भजते नवम्॥ 24.3 ॥