Śrīkoṣa
Chapter 24

Verse 24.8

देवं च मनसा ध्यात्वा बद्धाञ्जलिरिदं वदेत्।
पूजाबिम्बमिदं विष्णोः स्थापितं पूर्वसूरिभिः॥ 24.8 ॥