Śrīkoṣa
Chapter 24

Verse 24.22

राष्ट्रायास्मै विशेषेण ग्रामाय नगराय च।
अस्मै च यजमानाय सभृत्याय सबन्धवे॥ 24.22 ॥