Śrīkoṣa
Chapter 24

Verse 24.26

यच्चान्यद् दयितं शक्यं तत्तद् दद्यादिति स्थितिः।
मूर्तिपेभ्यश्च दातव्यं तत्पादमधिकं तु वा॥ 24.26 ॥