Śrīkoṣa
Chapter 24

Verse 24.30

जप्त्वा सिद्धार्थकान् दद्यादाचार्यः स्थपतेरपि।
ततस्तूर्यरवैर्दिक्षु वेदनादैश्च घोषयेत्॥ 24.30 ॥