Śrīkoṣa
Chapter 24

Verse 24.32

उच्छ्वञ्चस्व तथा नासत्सूक्तमा ते पितस्तथा।
अनन्तसूक्तं स्वादिष्ठं तथान्यानि शुभानि च॥ 24.32 ॥