Śrīkoṣa
Chapter 24

Verse 24.36

आवर्तयद्भिर्ऋत्विग्भिराचार्यः सहितः स्वयम्।
विसृज्य पीठिकाबन्धं सौवर्णैर्लाङ्गलैः शुभैः॥ 24.36 ॥