Śrīkoṣa
Chapter 24

Verse 24.37

अष्टाक्षरेण निर्माल्यं विष्वक्सेनोऽहमुद्धरे।
इति कृत्वा स्थिरां बुद्धिं भूर्भुवःसुवरोमिति॥ 24.37 ॥