Śrīkoṣa
Chapter 24

Verse 24.44

तत्रागाधे ततो ध्यात्वा विष्वक्सेनं चतुर्भुजम्।
तन्मन्त्रेण नमोन्तेन बिम्बमप्सु विनिक्षिपेत्॥ 24.44 ॥