Śrīkoṣa
Chapter 24

Verse 24.45

पीठं ब्रह्मशिलां चापि निर्माल्यमिति चिन्तयेत्।
तत्र स्रात्वा ततो गत्वा प्रासादं सर्व एव ते॥ 24.45 ॥