Śrīkoṣa
Chapter 24

Verse 24.50

मन्त्रैरपि च राक्षोघ्नैर्वदैस्तूर्यैश्च नादयेत्।
जलेऽधिवासितं बिम्बमाहृत्य सह मूर्तिपैः॥ 24.50 ॥