Śrīkoṣa
Chapter 24

Verse 24.59

विश्वतश्चक्षुरित्येन सकलं भावयेत् ततः।
कलशस्थं नवे बिम्बे सङ्क्राम्यैवं समाचरेत्॥ 24.59 ॥