Śrīkoṣa
Chapter 24

Verse 24.64

सौवर्णी साङ्गुलिः कार्या या भग्ना द्वे च ते तथा।
लोहादौ चेच्छिलाबिम्बे ताम्रेण रजतेन वा॥ 24.64 ॥