Śrīkoṣa
Chapter 24

Verse 24.90

स्वस्ति चास्तु च मन्त्राणां स्वस्ति वै कर्मणामपि।
बलिदानं हि देवस्य विष्णोरस्मै नमो नमः॥ 24.90 ॥