Śrīkoṣa
Chapter 24

Verse 24.92

बलिं चाष्टविधेभ्योऽथ भूतेभ्यो दिक्षु दापयेत्।
स्थापयित्वा नवं बिम्बं स्नपनं चोत्सवं तथा॥ 24.92 ॥