Śrīkoṣa
Chapter 25

Verse 25.1

अथ वक्ष्यामि संक्षेपादुत्पातेषु च निष्कृतिम्।
संशोधनक्रमं चैव स्थानप्रतिमयोः क्रमात्॥ 25.1 ॥