Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.1
Previous
Next
Original
अथ वक्ष्यामि संक्षेपादुत्पातेषु च निष्कृतिम्।
संशोधनक्रमं चैव स्थानप्रतिमयोः क्रमात्॥ 25.1 ॥
Previous Verse
Next Verse