Śrīkoṣa
Chapter 25

Verse 25.8

पतनं चलनं स्वेदो हसनं चैव रोदनम्।
उत्पाटनं हृतिश्चोरैर्दाहः प्रध्वंसनं बलात्॥ 25.8 ॥