Śrīkoṣa
Chapter 25

Verse 25.17

विप्रोच्छिष्टं च गव्यं च सप्तैताः स्थानशुद्धयः।
खादिरस्फ्‌येन चास्त्रेण खात्वा हस्तादिमानतः॥ 25.17 ॥